Declension table of sudeśika

Deva

MasculineSingularDualPlural
Nominativesudeśikaḥ sudeśikau sudeśikāḥ
Vocativesudeśika sudeśikau sudeśikāḥ
Accusativesudeśikam sudeśikau sudeśikān
Instrumentalsudeśikena sudeśikābhyām sudeśikaiḥ sudeśikebhiḥ
Dativesudeśikāya sudeśikābhyām sudeśikebhyaḥ
Ablativesudeśikāt sudeśikābhyām sudeśikebhyaḥ
Genitivesudeśikasya sudeśikayoḥ sudeśikānām
Locativesudeśike sudeśikayoḥ sudeśikeṣu

Compound sudeśika -

Adverb -sudeśikam -sudeśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria