Declension table of sudeśa

Deva

MasculineSingularDualPlural
Nominativesudeśaḥ sudeśau sudeśāḥ
Vocativesudeśa sudeśau sudeśāḥ
Accusativesudeśam sudeśau sudeśān
Instrumentalsudeśena sudeśābhyām sudeśaiḥ sudeśebhiḥ
Dativesudeśāya sudeśābhyām sudeśebhyaḥ
Ablativesudeśāt sudeśābhyām sudeśebhyaḥ
Genitivesudeśasya sudeśayoḥ sudeśānām
Locativesudeśe sudeśayoḥ sudeśeṣu

Compound sudeśa -

Adverb -sudeśam -sudeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria