Declension table of sudeṣṇā

Deva

FeminineSingularDualPlural
Nominativesudeṣṇā sudeṣṇe sudeṣṇāḥ
Vocativesudeṣṇe sudeṣṇe sudeṣṇāḥ
Accusativesudeṣṇām sudeṣṇe sudeṣṇāḥ
Instrumentalsudeṣṇayā sudeṣṇābhyām sudeṣṇābhiḥ
Dativesudeṣṇāyai sudeṣṇābhyām sudeṣṇābhyaḥ
Ablativesudeṣṇāyāḥ sudeṣṇābhyām sudeṣṇābhyaḥ
Genitivesudeṣṇāyāḥ sudeṣṇayoḥ sudeṣṇānām
Locativesudeṣṇāyām sudeṣṇayoḥ sudeṣṇāsu

Adverb -sudeṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria