Declension table of sudeṣṇa

Deva

NeuterSingularDualPlural
Nominativesudeṣṇam sudeṣṇe sudeṣṇāni
Vocativesudeṣṇa sudeṣṇe sudeṣṇāni
Accusativesudeṣṇam sudeṣṇe sudeṣṇāni
Instrumentalsudeṣṇena sudeṣṇābhyām sudeṣṇaiḥ
Dativesudeṣṇāya sudeṣṇābhyām sudeṣṇebhyaḥ
Ablativesudeṣṇāt sudeṣṇābhyām sudeṣṇebhyaḥ
Genitivesudeṣṇasya sudeṣṇayoḥ sudeṣṇānām
Locativesudeṣṇe sudeṣṇayoḥ sudeṣṇeṣu

Compound sudeṣṇa -

Adverb -sudeṣṇam -sudeṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria