Declension table of sudeṣṇa

Deva

MasculineSingularDualPlural
Nominativesudeṣṇaḥ sudeṣṇau sudeṣṇāḥ
Vocativesudeṣṇa sudeṣṇau sudeṣṇāḥ
Accusativesudeṣṇam sudeṣṇau sudeṣṇān
Instrumentalsudeṣṇena sudeṣṇābhyām sudeṣṇaiḥ sudeṣṇebhiḥ
Dativesudeṣṇāya sudeṣṇābhyām sudeṣṇebhyaḥ
Ablativesudeṣṇāt sudeṣṇābhyām sudeṣṇebhyaḥ
Genitivesudeṣṇasya sudeṣṇayoḥ sudeṣṇānām
Locativesudeṣṇe sudeṣṇayoḥ sudeṣṇeṣu

Compound sudeṣṇa -

Adverb -sudeṣṇam -sudeṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria