Declension table of suddhyupāsya

Deva

NeuterSingularDualPlural
Nominativesuddhyupāsyam suddhyupāsye suddhyupāsyāni
Vocativesuddhyupāsya suddhyupāsye suddhyupāsyāni
Accusativesuddhyupāsyam suddhyupāsye suddhyupāsyāni
Instrumentalsuddhyupāsyena suddhyupāsyābhyām suddhyupāsyaiḥ
Dativesuddhyupāsyāya suddhyupāsyābhyām suddhyupāsyebhyaḥ
Ablativesuddhyupāsyāt suddhyupāsyābhyām suddhyupāsyebhyaḥ
Genitivesuddhyupāsyasya suddhyupāsyayoḥ suddhyupāsyānām
Locativesuddhyupāsye suddhyupāsyayoḥ suddhyupāsyeṣu

Compound suddhyupāsya -

Adverb -suddhyupāsyam -suddhyupāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria