Declension table of sudatta

Deva

NeuterSingularDualPlural
Nominativesudattam sudatte sudattāni
Vocativesudatta sudatte sudattāni
Accusativesudattam sudatte sudattāni
Instrumentalsudattena sudattābhyām sudattaiḥ
Dativesudattāya sudattābhyām sudattebhyaḥ
Ablativesudattāt sudattābhyām sudattebhyaḥ
Genitivesudattasya sudattayoḥ sudattānām
Locativesudatte sudattayoḥ sudatteṣu

Compound sudatta -

Adverb -sudattam -sudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria