Declension table of sudatta

Deva

MasculineSingularDualPlural
Nominativesudattaḥ sudattau sudattāḥ
Vocativesudatta sudattau sudattāḥ
Accusativesudattam sudattau sudattān
Instrumentalsudattena sudattābhyām sudattaiḥ sudattebhiḥ
Dativesudattāya sudattābhyām sudattebhyaḥ
Ablativesudattāt sudattābhyām sudattebhyaḥ
Genitivesudattasya sudattayoḥ sudattānām
Locativesudatte sudattayoḥ sudatteṣu

Compound sudatta -

Adverb -sudattam -sudattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria