Declension table of sudarśana

Deva

NeuterSingularDualPlural
Nominativesudarśanam sudarśane sudarśanāni
Vocativesudarśana sudarśane sudarśanāni
Accusativesudarśanam sudarśane sudarśanāni
Instrumentalsudarśanena sudarśanābhyām sudarśanaiḥ
Dativesudarśanāya sudarśanābhyām sudarśanebhyaḥ
Ablativesudarśanāt sudarśanābhyām sudarśanebhyaḥ
Genitivesudarśanasya sudarśanayoḥ sudarśanānām
Locativesudarśane sudarśanayoḥ sudarśaneṣu

Compound sudarśana -

Adverb -sudarśanam -sudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria