Declension table of sudarśana

Deva

MasculineSingularDualPlural
Nominativesudarśanaḥ sudarśanau sudarśanāḥ
Vocativesudarśana sudarśanau sudarśanāḥ
Accusativesudarśanam sudarśanau sudarśanān
Instrumentalsudarśanena sudarśanābhyām sudarśanaiḥ sudarśanebhiḥ
Dativesudarśanāya sudarśanābhyām sudarśanebhyaḥ
Ablativesudarśanāt sudarśanābhyām sudarśanebhyaḥ
Genitivesudarśanasya sudarśanayoḥ sudarśanānām
Locativesudarśane sudarśanayoḥ sudarśaneṣu

Compound sudarśana -

Adverb -sudarśanam -sudarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria