Declension table of sudakṣiṇa

Deva

NeuterSingularDualPlural
Nominativesudakṣiṇam sudakṣiṇe sudakṣiṇāni
Vocativesudakṣiṇa sudakṣiṇe sudakṣiṇāni
Accusativesudakṣiṇam sudakṣiṇe sudakṣiṇāni
Instrumentalsudakṣiṇena sudakṣiṇābhyām sudakṣiṇaiḥ
Dativesudakṣiṇāya sudakṣiṇābhyām sudakṣiṇebhyaḥ
Ablativesudakṣiṇāt sudakṣiṇābhyām sudakṣiṇebhyaḥ
Genitivesudakṣiṇasya sudakṣiṇayoḥ sudakṣiṇānām
Locativesudakṣiṇe sudakṣiṇayoḥ sudakṣiṇeṣu

Compound sudakṣiṇa -

Adverb -sudakṣiṇam -sudakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria