Declension table of sudāsa

Deva

MasculineSingularDualPlural
Nominativesudāsaḥ sudāsau sudāsāḥ
Vocativesudāsa sudāsau sudāsāḥ
Accusativesudāsam sudāsau sudāsān
Instrumentalsudāsena sudāsābhyām sudāsaiḥ sudāsebhiḥ
Dativesudāsāya sudāsābhyām sudāsebhyaḥ
Ablativesudāsāt sudāsābhyām sudāsebhyaḥ
Genitivesudāsasya sudāsayoḥ sudāsānām
Locativesudāse sudāsayoḥ sudāseṣu

Compound sudāsa -

Adverb -sudāsam -sudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria