Declension table of sudāruṇa

Deva

MasculineSingularDualPlural
Nominativesudāruṇaḥ sudāruṇau sudāruṇāḥ
Vocativesudāruṇa sudāruṇau sudāruṇāḥ
Accusativesudāruṇam sudāruṇau sudāruṇān
Instrumentalsudāruṇena sudāruṇābhyām sudāruṇaiḥ sudāruṇebhiḥ
Dativesudāruṇāya sudāruṇābhyām sudāruṇebhyaḥ
Ablativesudāruṇāt sudāruṇābhyām sudāruṇebhyaḥ
Genitivesudāruṇasya sudāruṇayoḥ sudāruṇānām
Locativesudāruṇe sudāruṇayoḥ sudāruṇeṣu

Compound sudāruṇa -

Adverb -sudāruṇam -sudāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria