Declension table of sudāman

Deva

MasculineSingularDualPlural
Nominativesudāmā sudāmānau sudāmānaḥ
Vocativesudāman sudāmānau sudāmānaḥ
Accusativesudāmānam sudāmānau sudāmnaḥ
Instrumentalsudāmnā sudāmabhyām sudāmabhiḥ
Dativesudāmne sudāmabhyām sudāmabhyaḥ
Ablativesudāmnaḥ sudāmabhyām sudāmabhyaḥ
Genitivesudāmnaḥ sudāmnoḥ sudāmnām
Locativesudāmni sudāmani sudāmnoḥ sudāmasu

Compound sudāma -

Adverb -sudāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria