Declension table of sudāma

Deva

MasculineSingularDualPlural
Nominativesudāmaḥ sudāmau sudāmāḥ
Vocativesudāma sudāmau sudāmāḥ
Accusativesudāmam sudāmau sudāmān
Instrumentalsudāmena sudāmābhyām sudāmaiḥ sudāmebhiḥ
Dativesudāmāya sudāmābhyām sudāmebhyaḥ
Ablativesudāmāt sudāmābhyām sudāmebhyaḥ
Genitivesudāmasya sudāmayoḥ sudāmānām
Locativesudāme sudāmayoḥ sudāmeṣu

Compound sudāma -

Adverb -sudāmam -sudāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria