Declension table of sudṛṣṭi

Deva

MasculineSingularDualPlural
Nominativesudṛṣṭiḥ sudṛṣṭī sudṛṣṭayaḥ
Vocativesudṛṣṭe sudṛṣṭī sudṛṣṭayaḥ
Accusativesudṛṣṭim sudṛṣṭī sudṛṣṭīn
Instrumentalsudṛṣṭinā sudṛṣṭibhyām sudṛṣṭibhiḥ
Dativesudṛṣṭaye sudṛṣṭibhyām sudṛṣṭibhyaḥ
Ablativesudṛṣṭeḥ sudṛṣṭibhyām sudṛṣṭibhyaḥ
Genitivesudṛṣṭeḥ sudṛṣṭyoḥ sudṛṣṭīnām
Locativesudṛṣṭau sudṛṣṭyoḥ sudṛṣṭiṣu

Compound sudṛṣṭi -

Adverb -sudṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria