Declension table of sudṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesudṛṣṭiḥ sudṛṣṭī sudṛṣṭayaḥ
Vocativesudṛṣṭe sudṛṣṭī sudṛṣṭayaḥ
Accusativesudṛṣṭim sudṛṣṭī sudṛṣṭīḥ
Instrumentalsudṛṣṭyā sudṛṣṭibhyām sudṛṣṭibhiḥ
Dativesudṛṣṭyai sudṛṣṭaye sudṛṣṭibhyām sudṛṣṭibhyaḥ
Ablativesudṛṣṭyāḥ sudṛṣṭeḥ sudṛṣṭibhyām sudṛṣṭibhyaḥ
Genitivesudṛṣṭyāḥ sudṛṣṭeḥ sudṛṣṭyoḥ sudṛṣṭīnām
Locativesudṛṣṭyām sudṛṣṭau sudṛṣṭyoḥ sudṛṣṭiṣu

Compound sudṛṣṭi -

Adverb -sudṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria