Declension table of sudṛḍha

Deva

MasculineSingularDualPlural
Nominativesudṛḍhaḥ sudṛḍhau sudṛḍhāḥ
Vocativesudṛḍha sudṛḍhau sudṛḍhāḥ
Accusativesudṛḍham sudṛḍhau sudṛḍhān
Instrumentalsudṛḍhena sudṛḍhābhyām sudṛḍhaiḥ sudṛḍhebhiḥ
Dativesudṛḍhāya sudṛḍhābhyām sudṛḍhebhyaḥ
Ablativesudṛḍhāt sudṛḍhābhyām sudṛḍhebhyaḥ
Genitivesudṛḍhasya sudṛḍhayoḥ sudṛḍhānām
Locativesudṛḍhe sudṛḍhayoḥ sudṛḍheṣu

Compound sudṛḍha -

Adverb -sudṛḍham -sudṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria