Declension table of sucira

Deva

NeuterSingularDualPlural
Nominativesuciram sucire sucirāṇi
Vocativesucira sucire sucirāṇi
Accusativesuciram sucire sucirāṇi
Instrumentalsucireṇa sucirābhyām suciraiḥ
Dativesucirāya sucirābhyām sucirebhyaḥ
Ablativesucirāt sucirābhyām sucirebhyaḥ
Genitivesucirasya sucirayoḥ sucirāṇām
Locativesucire sucirayoḥ sucireṣu

Compound sucira -

Adverb -suciram -sucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria