Declension table of sucira

Deva

MasculineSingularDualPlural
Nominativesuciraḥ sucirau sucirāḥ
Vocativesucira sucirau sucirāḥ
Accusativesuciram sucirau sucirān
Instrumentalsucireṇa sucirābhyām suciraiḥ sucirebhiḥ
Dativesucirāya sucirābhyām sucirebhyaḥ
Ablativesucirāt sucirābhyām sucirebhyaḥ
Genitivesucirasya sucirayoḥ sucirāṇām
Locativesucire sucirayoḥ sucireṣu

Compound sucira -

Adverb -suciram -sucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria