Declension table of sucakṣus

Deva

MasculineSingularDualPlural
Nominativesucakṣuḥ sucakṣuṣau sucakṣuṣaḥ
Vocativesucakṣuḥ sucakṣuṣau sucakṣuṣaḥ
Accusativesucakṣuṣam sucakṣuṣau sucakṣuṣaḥ
Instrumentalsucakṣuṣā sucakṣurbhyām sucakṣurbhiḥ
Dativesucakṣuṣe sucakṣurbhyām sucakṣurbhyaḥ
Ablativesucakṣuṣaḥ sucakṣurbhyām sucakṣurbhyaḥ
Genitivesucakṣuṣaḥ sucakṣuṣoḥ sucakṣuṣām
Locativesucakṣuṣi sucakṣuṣoḥ sucakṣuḥṣu

Compound sucakṣus -

Adverb -sucakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria