Declension table of subrahmaṇya

Deva

MasculineSingularDualPlural
Nominativesubrahmaṇyaḥ subrahmaṇyau subrahmaṇyāḥ
Vocativesubrahmaṇya subrahmaṇyau subrahmaṇyāḥ
Accusativesubrahmaṇyam subrahmaṇyau subrahmaṇyān
Instrumentalsubrahmaṇyena subrahmaṇyābhyām subrahmaṇyaiḥ subrahmaṇyebhiḥ
Dativesubrahmaṇyāya subrahmaṇyābhyām subrahmaṇyebhyaḥ
Ablativesubrahmaṇyāt subrahmaṇyābhyām subrahmaṇyebhyaḥ
Genitivesubrahmaṇyasya subrahmaṇyayoḥ subrahmaṇyānām
Locativesubrahmaṇye subrahmaṇyayoḥ subrahmaṇyeṣu

Compound subrahmaṇya -

Adverb -subrahmaṇyam -subrahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria