Declension table of subhūti

Deva

FeminineSingularDualPlural
Nominativesubhūtiḥ subhūtī subhūtayaḥ
Vocativesubhūte subhūtī subhūtayaḥ
Accusativesubhūtim subhūtī subhūtīḥ
Instrumentalsubhūtyā subhūtibhyām subhūtibhiḥ
Dativesubhūtyai subhūtaye subhūtibhyām subhūtibhyaḥ
Ablativesubhūtyāḥ subhūteḥ subhūtibhyām subhūtibhyaḥ
Genitivesubhūtyāḥ subhūteḥ subhūtyoḥ subhūtīnām
Locativesubhūtyām subhūtau subhūtyoḥ subhūtiṣu

Compound subhūti -

Adverb -subhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria