Declension table of subhūta

Deva

MasculineSingularDualPlural
Nominativesubhūtaḥ subhūtau subhūtāḥ
Vocativesubhūta subhūtau subhūtāḥ
Accusativesubhūtam subhūtau subhūtān
Instrumentalsubhūtena subhūtābhyām subhūtaiḥ subhūtebhiḥ
Dativesubhūtāya subhūtābhyām subhūtebhyaḥ
Ablativesubhūtāt subhūtābhyām subhūtebhyaḥ
Genitivesubhūtasya subhūtayoḥ subhūtānām
Locativesubhūte subhūtayoḥ subhūteṣu

Compound subhūta -

Adverb -subhūtam -subhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria