Declension table of ?subhrūnāsākṣikeśāntā

Deva

FeminineSingularDualPlural
Nominativesubhrūnāsākṣikeśāntā subhrūnāsākṣikeśānte subhrūnāsākṣikeśāntāḥ
Vocativesubhrūnāsākṣikeśānte subhrūnāsākṣikeśānte subhrūnāsākṣikeśāntāḥ
Accusativesubhrūnāsākṣikeśāntām subhrūnāsākṣikeśānte subhrūnāsākṣikeśāntāḥ
Instrumentalsubhrūnāsākṣikeśāntayā subhrūnāsākṣikeśāntābhyām subhrūnāsākṣikeśāntābhiḥ
Dativesubhrūnāsākṣikeśāntāyai subhrūnāsākṣikeśāntābhyām subhrūnāsākṣikeśāntābhyaḥ
Ablativesubhrūnāsākṣikeśāntāyāḥ subhrūnāsākṣikeśāntābhyām subhrūnāsākṣikeśāntābhyaḥ
Genitivesubhrūnāsākṣikeśāntāyāḥ subhrūnāsākṣikeśāntayoḥ subhrūnāsākṣikeśāntānām
Locativesubhrūnāsākṣikeśāntāyām subhrūnāsākṣikeśāntayoḥ subhrūnāsākṣikeśāntāsu

Adverb -subhrūnāsākṣikeśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria