सुबन्तावली ?सुभ्रूनासाक्षिकेशान्ता

Roma

स्त्रीएकद्विबहु
प्रथमासुभ्रूनासाक्षिकेशान्ता सुभ्रूनासाक्षिकेशान्ते सुभ्रूनासाक्षिकेशान्ताः
सम्बोधनम्सुभ्रूनासाक्षिकेशान्ते सुभ्रूनासाक्षिकेशान्ते सुभ्रूनासाक्षिकेशान्ताः
द्वितीयासुभ्रूनासाक्षिकेशान्ताम् सुभ्रूनासाक्षिकेशान्ते सुभ्रूनासाक्षिकेशान्ताः
तृतीयासुभ्रूनासाक्षिकेशान्तया सुभ्रूनासाक्षिकेशान्ताभ्याम् सुभ्रूनासाक्षिकेशान्ताभिः
चतुर्थीसुभ्रूनासाक्षिकेशान्तायै सुभ्रूनासाक्षिकेशान्ताभ्याम् सुभ्रूनासाक्षिकेशान्ताभ्यः
पञ्चमीसुभ्रूनासाक्षिकेशान्तायाः सुभ्रूनासाक्षिकेशान्ताभ्याम् सुभ्रूनासाक्षिकेशान्ताभ्यः
षष्ठीसुभ्रूनासाक्षिकेशान्तायाः सुभ्रूनासाक्षिकेशान्तयोः सुभ्रूनासाक्षिकेशान्तानाम्
सप्तमीसुभ्रूनासाक्षिकेशान्तायाम् सुभ्रूनासाक्षिकेशान्तयोः सुभ्रूनासाक्षिकेशान्तासु

अव्यय ॰सुभ्रूनासाक्षिकेशान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria