Declension table of subhrātṛ

Deva

NeuterSingularDualPlural
Nominativesubhrātṛ subhrātṛṇī subhrātṝṇi
Vocativesubhrātṛ subhrātṛṇī subhrātṝṇi
Accusativesubhrātṛ subhrātṛṇī subhrātṝṇi
Instrumentalsubhrātṛṇā subhrātṛbhyām subhrātṛbhiḥ
Dativesubhrātṛṇe subhrātṛbhyām subhrātṛbhyaḥ
Ablativesubhrātṛṇaḥ subhrātṛbhyām subhrātṛbhyaḥ
Genitivesubhrātṛṇaḥ subhrātṛṇoḥ subhrātṝṇām
Locativesubhrātṛṇi subhrātṛṇoḥ subhrātṛṣu

Compound subhrātṛ -

Adverb -subhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria