Declension table of subhrātṛ

Deva

FeminineSingularDualPlural
Nominativesubhrātā subhrātārau subhrātāraḥ
Vocativesubhrātaḥ subhrātārau subhrātāraḥ
Accusativesubhrātāram subhrātārau subhrātṝḥ
Instrumentalsubhrātrā subhrātṛbhyām subhrātṛbhiḥ
Dativesubhrātre subhrātṛbhyām subhrātṛbhyaḥ
Ablativesubhrātuḥ subhrātṛbhyām subhrātṛbhyaḥ
Genitivesubhrātuḥ subhrātroḥ subhrātṝṇām
Locativesubhrātari subhrātroḥ subhrātṛṣu

Compound subhrātṛ -

Adverb -subhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria