Declension table of subhoja

Deva

NeuterSingularDualPlural
Nominativesubhojam subhoje subhojāni
Vocativesubhoja subhoje subhojāni
Accusativesubhojam subhoje subhojāni
Instrumentalsubhojena subhojābhyām subhojaiḥ
Dativesubhojāya subhojābhyām subhojebhyaḥ
Ablativesubhojāt subhojābhyām subhojebhyaḥ
Genitivesubhojasya subhojayoḥ subhojānām
Locativesubhoje subhojayoḥ subhojeṣu

Compound subhoja -

Adverb -subhojam -subhojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria