Declension table of subhagatva

Deva

NeuterSingularDualPlural
Nominativesubhagatvam subhagatve subhagatvāni
Vocativesubhagatva subhagatve subhagatvāni
Accusativesubhagatvam subhagatve subhagatvāni
Instrumentalsubhagatvena subhagatvābhyām subhagatvaiḥ
Dativesubhagatvāya subhagatvābhyām subhagatvebhyaḥ
Ablativesubhagatvāt subhagatvābhyām subhagatvebhyaḥ
Genitivesubhagatvasya subhagatvayoḥ subhagatvānām
Locativesubhagatve subhagatvayoḥ subhagatveṣu

Compound subhagatva -

Adverb -subhagatvam -subhagatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria