Declension table of ?subhagā

Deva

FeminineSingularDualPlural
Nominativesubhagā subhage subhagāḥ
Vocativesubhage subhage subhagāḥ
Accusativesubhagām subhage subhagāḥ
Instrumentalsubhagayā subhagābhyām subhagābhiḥ
Dativesubhagāyai subhagābhyām subhagābhyaḥ
Ablativesubhagāyāḥ subhagābhyām subhagābhyaḥ
Genitivesubhagāyāḥ subhagayoḥ subhagānām
Locativesubhagāyām subhagayoḥ subhagāsu

Adverb -subhagam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria