सुबन्तावली सुभगा

Roma

स्त्रीएकद्विबहु
प्रथमासुभगा सुभगे सुभगाः
सम्बोधनम्सुभगे सुभगे सुभगाः
द्वितीयासुभगाम् सुभगे सुभगाः
तृतीयासुभगया सुभगाभ्याम् सुभगाभिः
चतुर्थीसुभगायै सुभगाभ्याम् सुभगाभ्यः
पञ्चमीसुभगायाः सुभगाभ्याम् सुभगाभ्यः
षष्ठीसुभगायाः सुभगयोः सुभगानाम्
सप्तमीसुभगायाम् सुभगयोः सुभगासु

अव्यय ॰सुभगम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria