Declension table of ?subhagaṅkaraṇī

Deva

FeminineSingularDualPlural
Nominativesubhagaṅkaraṇī subhagaṅkaraṇyau subhagaṅkaraṇyaḥ
Vocativesubhagaṅkaraṇi subhagaṅkaraṇyau subhagaṅkaraṇyaḥ
Accusativesubhagaṅkaraṇīm subhagaṅkaraṇyau subhagaṅkaraṇīḥ
Instrumentalsubhagaṅkaraṇyā subhagaṅkaraṇībhyām subhagaṅkaraṇībhiḥ
Dativesubhagaṅkaraṇyai subhagaṅkaraṇībhyām subhagaṅkaraṇībhyaḥ
Ablativesubhagaṅkaraṇyāḥ subhagaṅkaraṇībhyām subhagaṅkaraṇībhyaḥ
Genitivesubhagaṅkaraṇyāḥ subhagaṅkaraṇyoḥ subhagaṅkaraṇīnām
Locativesubhagaṅkaraṇyām subhagaṅkaraṇyoḥ subhagaṅkaraṇīṣu

Compound subhagaṅkaraṇi - subhagaṅkaraṇī -

Adverb -subhagaṅkaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria