सुबन्तावली ?सुभगङ्करणी

Roma

स्त्रीएकद्विबहु
प्रथमासुभगङ्करणी सुभगङ्करण्यौ सुभगङ्करण्यः
सम्बोधनम्सुभगङ्करणि सुभगङ्करण्यौ सुभगङ्करण्यः
द्वितीयासुभगङ्करणीम् सुभगङ्करण्यौ सुभगङ्करणीः
तृतीयासुभगङ्करण्या सुभगङ्करणीभ्याम् सुभगङ्करणीभिः
चतुर्थीसुभगङ्करण्यै सुभगङ्करणीभ्याम् सुभगङ्करणीभ्यः
पञ्चमीसुभगङ्करण्याः सुभगङ्करणीभ्याम् सुभगङ्करणीभ्यः
षष्ठीसुभगङ्करण्याः सुभगङ्करण्योः सुभगङ्करणीनाम्
सप्तमीसुभगङ्करण्याम् सुभगङ्करण्योः सुभगङ्करणीषु

समास सुभगङ्करणि सुभगङ्करणी

अव्यय ॰सुभगङ्करणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria