Declension table of subhagaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativesubhagaṅkaraṇam subhagaṅkaraṇe subhagaṅkaraṇāni
Vocativesubhagaṅkaraṇa subhagaṅkaraṇe subhagaṅkaraṇāni
Accusativesubhagaṅkaraṇam subhagaṅkaraṇe subhagaṅkaraṇāni
Instrumentalsubhagaṅkaraṇena subhagaṅkaraṇābhyām subhagaṅkaraṇaiḥ
Dativesubhagaṅkaraṇāya subhagaṅkaraṇābhyām subhagaṅkaraṇebhyaḥ
Ablativesubhagaṅkaraṇāt subhagaṅkaraṇābhyām subhagaṅkaraṇebhyaḥ
Genitivesubhagaṅkaraṇasya subhagaṅkaraṇayoḥ subhagaṅkaraṇānām
Locativesubhagaṅkaraṇe subhagaṅkaraṇayoḥ subhagaṅkaraṇeṣu

Compound subhagaṅkaraṇa -

Adverb -subhagaṅkaraṇam -subhagaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria