Declension table of subhānu

Deva

NeuterSingularDualPlural
Nominativesubhānu subhānunī subhānūni
Vocativesubhānu subhānunī subhānūni
Accusativesubhānu subhānunī subhānūni
Instrumentalsubhānunā subhānubhyām subhānubhiḥ
Dativesubhānune subhānubhyām subhānubhyaḥ
Ablativesubhānunaḥ subhānubhyām subhānubhyaḥ
Genitivesubhānunaḥ subhānunoḥ subhānūnām
Locativesubhānuni subhānunoḥ subhānuṣu

Compound subhānu -

Adverb -subhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria