Declension table of subhāṣitatriśatī

Deva

FeminineSingularDualPlural
Nominativesubhāṣitatriśatī subhāṣitatriśatyau subhāṣitatriśatyaḥ
Vocativesubhāṣitatriśati subhāṣitatriśatyau subhāṣitatriśatyaḥ
Accusativesubhāṣitatriśatīm subhāṣitatriśatyau subhāṣitatriśatīḥ
Instrumentalsubhāṣitatriśatyā subhāṣitatriśatībhyām subhāṣitatriśatībhiḥ
Dativesubhāṣitatriśatyai subhāṣitatriśatībhyām subhāṣitatriśatībhyaḥ
Ablativesubhāṣitatriśatyāḥ subhāṣitatriśatībhyām subhāṣitatriśatībhyaḥ
Genitivesubhāṣitatriśatyāḥ subhāṣitatriśatyoḥ subhāṣitatriśatīnām
Locativesubhāṣitatriśatyām subhāṣitatriśatyoḥ subhāṣitatriśatīṣu

Compound subhāṣitatriśati - subhāṣitatriśatī -

Adverb -subhāṣitatriśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria