Declension table of subhāṣitasudhānidhi

Deva

MasculineSingularDualPlural
Nominativesubhāṣitasudhānidhiḥ subhāṣitasudhānidhī subhāṣitasudhānidhayaḥ
Vocativesubhāṣitasudhānidhe subhāṣitasudhānidhī subhāṣitasudhānidhayaḥ
Accusativesubhāṣitasudhānidhim subhāṣitasudhānidhī subhāṣitasudhānidhīn
Instrumentalsubhāṣitasudhānidhinā subhāṣitasudhānidhibhyām subhāṣitasudhānidhibhiḥ
Dativesubhāṣitasudhānidhaye subhāṣitasudhānidhibhyām subhāṣitasudhānidhibhyaḥ
Ablativesubhāṣitasudhānidheḥ subhāṣitasudhānidhibhyām subhāṣitasudhānidhibhyaḥ
Genitivesubhāṣitasudhānidheḥ subhāṣitasudhānidhyoḥ subhāṣitasudhānidhīnām
Locativesubhāṣitasudhānidhau subhāṣitasudhānidhyoḥ subhāṣitasudhānidhiṣu

Compound subhāṣitasudhānidhi -

Adverb -subhāṣitasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria