Declension table of subhāṣitaratnabhāṇḍāgāra

Deva

NeuterSingularDualPlural
Nominativesubhāṣitaratnabhāṇḍāgāram subhāṣitaratnabhāṇḍāgāre subhāṣitaratnabhāṇḍāgārāṇi
Vocativesubhāṣitaratnabhāṇḍāgāra subhāṣitaratnabhāṇḍāgāre subhāṣitaratnabhāṇḍāgārāṇi
Accusativesubhāṣitaratnabhāṇḍāgāram subhāṣitaratnabhāṇḍāgāre subhāṣitaratnabhāṇḍāgārāṇi
Instrumentalsubhāṣitaratnabhāṇḍāgāreṇa subhāṣitaratnabhāṇḍāgārābhyām subhāṣitaratnabhāṇḍāgāraiḥ
Dativesubhāṣitaratnabhāṇḍāgārāya subhāṣitaratnabhāṇḍāgārābhyām subhāṣitaratnabhāṇḍāgārebhyaḥ
Ablativesubhāṣitaratnabhāṇḍāgārāt subhāṣitaratnabhāṇḍāgārābhyām subhāṣitaratnabhāṇḍāgārebhyaḥ
Genitivesubhāṣitaratnabhāṇḍāgārasya subhāṣitaratnabhāṇḍāgārayoḥ subhāṣitaratnabhāṇḍāgārāṇām
Locativesubhāṣitaratnabhāṇḍāgāre subhāṣitaratnabhāṇḍāgārayoḥ subhāṣitaratnabhāṇḍāgāreṣu

Compound subhāṣitaratnabhāṇḍāgāra -

Adverb -subhāṣitaratnabhāṇḍāgāram -subhāṣitaratnabhāṇḍāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria