Declension table of subhāṣitaratnākara

Deva

MasculineSingularDualPlural
Nominativesubhāṣitaratnākaraḥ subhāṣitaratnākarau subhāṣitaratnākarāḥ
Vocativesubhāṣitaratnākara subhāṣitaratnākarau subhāṣitaratnākarāḥ
Accusativesubhāṣitaratnākaram subhāṣitaratnākarau subhāṣitaratnākarān
Instrumentalsubhāṣitaratnākareṇa subhāṣitaratnākarābhyām subhāṣitaratnākaraiḥ subhāṣitaratnākarebhiḥ
Dativesubhāṣitaratnākarāya subhāṣitaratnākarābhyām subhāṣitaratnākarebhyaḥ
Ablativesubhāṣitaratnākarāt subhāṣitaratnākarābhyām subhāṣitaratnākarebhyaḥ
Genitivesubhāṣitaratnākarasya subhāṣitaratnākarayoḥ subhāṣitaratnākarāṇām
Locativesubhāṣitaratnākare subhāṣitaratnākarayoḥ subhāṣitaratnākareṣu

Compound subhāṣitaratnākara -

Adverb -subhāṣitaratnākaram -subhāṣitaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria