Declension table of subhāṣitanidhi

Deva

MasculineSingularDualPlural
Nominativesubhāṣitanidhiḥ subhāṣitanidhī subhāṣitanidhayaḥ
Vocativesubhāṣitanidhe subhāṣitanidhī subhāṣitanidhayaḥ
Accusativesubhāṣitanidhim subhāṣitanidhī subhāṣitanidhīn
Instrumentalsubhāṣitanidhinā subhāṣitanidhibhyām subhāṣitanidhibhiḥ
Dativesubhāṣitanidhaye subhāṣitanidhibhyām subhāṣitanidhibhyaḥ
Ablativesubhāṣitanidheḥ subhāṣitanidhibhyām subhāṣitanidhibhyaḥ
Genitivesubhāṣitanidheḥ subhāṣitanidhyoḥ subhāṣitanidhīnām
Locativesubhāṣitanidhau subhāṣitanidhyoḥ subhāṣitanidhiṣu

Compound subhāṣitanidhi -

Adverb -subhāṣitanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria