Declension table of subhāṣitamuktāvalī

Deva

FeminineSingularDualPlural
Nominativesubhāṣitamuktāvalī subhāṣitamuktāvalyau subhāṣitamuktāvalyaḥ
Vocativesubhāṣitamuktāvali subhāṣitamuktāvalyau subhāṣitamuktāvalyaḥ
Accusativesubhāṣitamuktāvalīm subhāṣitamuktāvalyau subhāṣitamuktāvalīḥ
Instrumentalsubhāṣitamuktāvalyā subhāṣitamuktāvalībhyām subhāṣitamuktāvalībhiḥ
Dativesubhāṣitamuktāvalyai subhāṣitamuktāvalībhyām subhāṣitamuktāvalībhyaḥ
Ablativesubhāṣitamuktāvalyāḥ subhāṣitamuktāvalībhyām subhāṣitamuktāvalībhyaḥ
Genitivesubhāṣitamuktāvalyāḥ subhāṣitamuktāvalyoḥ subhāṣitamuktāvalīnām
Locativesubhāṣitamuktāvalyām subhāṣitamuktāvalyoḥ subhāṣitamuktāvalīṣu

Compound subhāṣitamuktāvali - subhāṣitamuktāvalī -

Adverb -subhāṣitamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria