Declension table of subhāṣitamañjūṣā

Deva

FeminineSingularDualPlural
Nominativesubhāṣitamañjūṣā subhāṣitamañjūṣe subhāṣitamañjūṣāḥ
Vocativesubhāṣitamañjūṣe subhāṣitamañjūṣe subhāṣitamañjūṣāḥ
Accusativesubhāṣitamañjūṣām subhāṣitamañjūṣe subhāṣitamañjūṣāḥ
Instrumentalsubhāṣitamañjūṣayā subhāṣitamañjūṣābhyām subhāṣitamañjūṣābhiḥ
Dativesubhāṣitamañjūṣāyai subhāṣitamañjūṣābhyām subhāṣitamañjūṣābhyaḥ
Ablativesubhāṣitamañjūṣāyāḥ subhāṣitamañjūṣābhyām subhāṣitamañjūṣābhyaḥ
Genitivesubhāṣitamañjūṣāyāḥ subhāṣitamañjūṣayoḥ subhāṣitamañjūṣāṇām
Locativesubhāṣitamañjūṣāyām subhāṣitamañjūṣayoḥ subhāṣitamañjūṣāsu

Adverb -subhāṣitamañjūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria