Declension table of subhāṣita

Deva

MasculineSingularDualPlural
Nominativesubhāṣitaḥ subhāṣitau subhāṣitāḥ
Vocativesubhāṣita subhāṣitau subhāṣitāḥ
Accusativesubhāṣitam subhāṣitau subhāṣitān
Instrumentalsubhāṣitena subhāṣitābhyām subhāṣitaiḥ subhāṣitebhiḥ
Dativesubhāṣitāya subhāṣitābhyām subhāṣitebhyaḥ
Ablativesubhāṣitāt subhāṣitābhyām subhāṣitebhyaḥ
Genitivesubhāṣitasya subhāṣitayoḥ subhāṣitānām
Locativesubhāṣite subhāṣitayoḥ subhāṣiteṣu

Compound subhāṣita -

Adverb -subhāṣitam -subhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria