Declension table of subhāṣin

Deva

MasculineSingularDualPlural
Nominativesubhāṣī subhāṣiṇau subhāṣiṇaḥ
Vocativesubhāṣin subhāṣiṇau subhāṣiṇaḥ
Accusativesubhāṣiṇam subhāṣiṇau subhāṣiṇaḥ
Instrumentalsubhāṣiṇā subhāṣibhyām subhāṣibhiḥ
Dativesubhāṣiṇe subhāṣibhyām subhāṣibhyaḥ
Ablativesubhāṣiṇaḥ subhāṣibhyām subhāṣibhyaḥ
Genitivesubhāṣiṇaḥ subhāṣiṇoḥ subhāṣiṇām
Locativesubhāṣiṇi subhāṣiṇoḥ subhāṣiṣu

Compound subhāṣi -

Adverb -subhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria