Declension table of subhāṣa

Deva

NeuterSingularDualPlural
Nominativesubhāṣam subhāṣe subhāṣāṇi
Vocativesubhāṣa subhāṣe subhāṣāṇi
Accusativesubhāṣam subhāṣe subhāṣāṇi
Instrumentalsubhāṣeṇa subhāṣābhyām subhāṣaiḥ
Dativesubhāṣāya subhāṣābhyām subhāṣebhyaḥ
Ablativesubhāṣāt subhāṣābhyām subhāṣebhyaḥ
Genitivesubhāṣasya subhāṣayoḥ subhāṣāṇām
Locativesubhāṣe subhāṣayoḥ subhāṣeṣu

Compound subhāṣa -

Adverb -subhāṣam -subhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria