Declension table of ?subhaṭadatta

Deva

MasculineSingularDualPlural
Nominativesubhaṭadattaḥ subhaṭadattau subhaṭadattāḥ
Vocativesubhaṭadatta subhaṭadattau subhaṭadattāḥ
Accusativesubhaṭadattam subhaṭadattau subhaṭadattān
Instrumentalsubhaṭadattena subhaṭadattābhyām subhaṭadattaiḥ subhaṭadattebhiḥ
Dativesubhaṭadattāya subhaṭadattābhyām subhaṭadattebhyaḥ
Ablativesubhaṭadattāt subhaṭadattābhyām subhaṭadattebhyaḥ
Genitivesubhaṭadattasya subhaṭadattayoḥ subhaṭadattānām
Locativesubhaṭadatte subhaṭadattayoḥ subhaṭadatteṣu

Compound subhaṭadatta -

Adverb -subhaṭadattam -subhaṭadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria