सुबन्तावली ?सुभटदत्त

Roma

पुमान्एकद्विबहु
प्रथमासुभटदत्तः सुभटदत्तौ सुभटदत्ताः
सम्बोधनम्सुभटदत्त सुभटदत्तौ सुभटदत्ताः
द्वितीयासुभटदत्तम् सुभटदत्तौ सुभटदत्तान्
तृतीयासुभटदत्तेन सुभटदत्ताभ्याम् सुभटदत्तैः सुभटदत्तेभिः
चतुर्थीसुभटदत्ताय सुभटदत्ताभ्याम् सुभटदत्तेभ्यः
पञ्चमीसुभटदत्तात् सुभटदत्ताभ्याम् सुभटदत्तेभ्यः
षष्ठीसुभटदत्तस्य सुभटदत्तयोः सुभटदत्तानाम्
सप्तमीसुभटदत्ते सुभटदत्तयोः सुभटदत्तेषु

समास सुभटदत्त

अव्यय ॰सुभटदत्तम् ॰सुभटदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria