Declension table of ?subhaṭā

Deva

FeminineSingularDualPlural
Nominativesubhaṭā subhaṭe subhaṭāḥ
Vocativesubhaṭe subhaṭe subhaṭāḥ
Accusativesubhaṭām subhaṭe subhaṭāḥ
Instrumentalsubhaṭayā subhaṭābhyām subhaṭābhiḥ
Dativesubhaṭāyai subhaṭābhyām subhaṭābhyaḥ
Ablativesubhaṭāyāḥ subhaṭābhyām subhaṭābhyaḥ
Genitivesubhaṭāyāḥ subhaṭayoḥ subhaṭānām
Locativesubhaṭāyām subhaṭayoḥ subhaṭāsu

Adverb -subhaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria