सुबन्तावली ?सुभटा

Roma

स्त्रीएकद्विबहु
प्रथमासुभटा सुभटे सुभटाः
सम्बोधनम्सुभटे सुभटे सुभटाः
द्वितीयासुभटाम् सुभटे सुभटाः
तृतीयासुभटया सुभटाभ्याम् सुभटाभिः
चतुर्थीसुभटायै सुभटाभ्याम् सुभटाभ्यः
पञ्चमीसुभटायाः सुभटाभ्याम् सुभटाभ्यः
षष्ठीसुभटायाः सुभटयोः सुभटानाम्
सप्तमीसुभटायाम् सुभटयोः सुभटासु

अव्यय ॰सुभटम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria